Declension table of ?kṛtasvecchāhārā

Deva

FeminineSingularDualPlural
Nominativekṛtasvecchāhārā kṛtasvecchāhāre kṛtasvecchāhārāḥ
Vocativekṛtasvecchāhāre kṛtasvecchāhāre kṛtasvecchāhārāḥ
Accusativekṛtasvecchāhārām kṛtasvecchāhāre kṛtasvecchāhārāḥ
Instrumentalkṛtasvecchāhārayā kṛtasvecchāhārābhyām kṛtasvecchāhārābhiḥ
Dativekṛtasvecchāhārāyai kṛtasvecchāhārābhyām kṛtasvecchāhārābhyaḥ
Ablativekṛtasvecchāhārāyāḥ kṛtasvecchāhārābhyām kṛtasvecchāhārābhyaḥ
Genitivekṛtasvecchāhārāyāḥ kṛtasvecchāhārayoḥ kṛtasvecchāhārāṇām
Locativekṛtasvecchāhārāyām kṛtasvecchāhārayoḥ kṛtasvecchāhārāsu

Adverb -kṛtasvecchāhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria