Declension table of ?kṛtasvastyayana

Deva

MasculineSingularDualPlural
Nominativekṛtasvastyayanaḥ kṛtasvastyayanau kṛtasvastyayanāḥ
Vocativekṛtasvastyayana kṛtasvastyayanau kṛtasvastyayanāḥ
Accusativekṛtasvastyayanam kṛtasvastyayanau kṛtasvastyayanān
Instrumentalkṛtasvastyayanena kṛtasvastyayanābhyām kṛtasvastyayanaiḥ kṛtasvastyayanebhiḥ
Dativekṛtasvastyayanāya kṛtasvastyayanābhyām kṛtasvastyayanebhyaḥ
Ablativekṛtasvastyayanāt kṛtasvastyayanābhyām kṛtasvastyayanebhyaḥ
Genitivekṛtasvastyayanasya kṛtasvastyayanayoḥ kṛtasvastyayanānām
Locativekṛtasvastyayane kṛtasvastyayanayoḥ kṛtasvastyayaneṣu

Compound kṛtasvastyayana -

Adverb -kṛtasvastyayanam -kṛtasvastyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria