Declension table of ?kṛtasneha

Deva

NeuterSingularDualPlural
Nominativekṛtasneham kṛtasnehe kṛtasnehāni
Vocativekṛtasneha kṛtasnehe kṛtasnehāni
Accusativekṛtasneham kṛtasnehe kṛtasnehāni
Instrumentalkṛtasnehena kṛtasnehābhyām kṛtasnehaiḥ
Dativekṛtasnehāya kṛtasnehābhyām kṛtasnehebhyaḥ
Ablativekṛtasnehāt kṛtasnehābhyām kṛtasnehebhyaḥ
Genitivekṛtasnehasya kṛtasnehayoḥ kṛtasnehānām
Locativekṛtasnehe kṛtasnehayoḥ kṛtasneheṣu

Compound kṛtasneha -

Adverb -kṛtasneham -kṛtasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria