Declension table of ?kṛtasampuṭa

Deva

MasculineSingularDualPlural
Nominativekṛtasampuṭaḥ kṛtasampuṭau kṛtasampuṭāḥ
Vocativekṛtasampuṭa kṛtasampuṭau kṛtasampuṭāḥ
Accusativekṛtasampuṭam kṛtasampuṭau kṛtasampuṭān
Instrumentalkṛtasampuṭena kṛtasampuṭābhyām kṛtasampuṭaiḥ kṛtasampuṭebhiḥ
Dativekṛtasampuṭāya kṛtasampuṭābhyām kṛtasampuṭebhyaḥ
Ablativekṛtasampuṭāt kṛtasampuṭābhyām kṛtasampuṭebhyaḥ
Genitivekṛtasampuṭasya kṛtasampuṭayoḥ kṛtasampuṭānām
Locativekṛtasampuṭe kṛtasampuṭayoḥ kṛtasampuṭeṣu

Compound kṛtasampuṭa -

Adverb -kṛtasampuṭam -kṛtasampuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria