Declension table of ?kṛtasāpatnī

Deva

FeminineSingularDualPlural
Nominativekṛtasāpatnī kṛtasāpatnyau kṛtasāpatnyaḥ
Vocativekṛtasāpatni kṛtasāpatnyau kṛtasāpatnyaḥ
Accusativekṛtasāpatnīm kṛtasāpatnyau kṛtasāpatnīḥ
Instrumentalkṛtasāpatnyā kṛtasāpatnībhyām kṛtasāpatnībhiḥ
Dativekṛtasāpatnyai kṛtasāpatnībhyām kṛtasāpatnībhyaḥ
Ablativekṛtasāpatnyāḥ kṛtasāpatnībhyām kṛtasāpatnībhyaḥ
Genitivekṛtasāpatnyāḥ kṛtasāpatnyoḥ kṛtasāpatnīnām
Locativekṛtasāpatnyām kṛtasāpatnyoḥ kṛtasāpatnīṣu

Compound kṛtasāpatni - kṛtasāpatnī -

Adverb -kṛtasāpatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria