Declension table of ?kṛtapūrvin

Deva

MasculineSingularDualPlural
Nominativekṛtapūrvī kṛtapūrviṇau kṛtapūrviṇaḥ
Vocativekṛtapūrvin kṛtapūrviṇau kṛtapūrviṇaḥ
Accusativekṛtapūrviṇam kṛtapūrviṇau kṛtapūrviṇaḥ
Instrumentalkṛtapūrviṇā kṛtapūrvibhyām kṛtapūrvibhiḥ
Dativekṛtapūrviṇe kṛtapūrvibhyām kṛtapūrvibhyaḥ
Ablativekṛtapūrviṇaḥ kṛtapūrvibhyām kṛtapūrvibhyaḥ
Genitivekṛtapūrviṇaḥ kṛtapūrviṇoḥ kṛtapūrviṇām
Locativekṛtapūrviṇi kṛtapūrviṇoḥ kṛtapūrviṣu

Compound kṛtapūrvi -

Adverb -kṛtapūrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria