Declension table of ?kṛtapūrva

Deva

NeuterSingularDualPlural
Nominativekṛtapūrvam kṛtapūrve kṛtapūrvāṇi
Vocativekṛtapūrva kṛtapūrve kṛtapūrvāṇi
Accusativekṛtapūrvam kṛtapūrve kṛtapūrvāṇi
Instrumentalkṛtapūrveṇa kṛtapūrvābhyām kṛtapūrvaiḥ
Dativekṛtapūrvāya kṛtapūrvābhyām kṛtapūrvebhyaḥ
Ablativekṛtapūrvāt kṛtapūrvābhyām kṛtapūrvebhyaḥ
Genitivekṛtapūrvasya kṛtapūrvayoḥ kṛtapūrvāṇām
Locativekṛtapūrve kṛtapūrvayoḥ kṛtapūrveṣu

Compound kṛtapūrva -

Adverb -kṛtapūrvam -kṛtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria