Declension table of ?kṛtapuṇya

Deva

NeuterSingularDualPlural
Nominativekṛtapuṇyam kṛtapuṇye kṛtapuṇyāni
Vocativekṛtapuṇya kṛtapuṇye kṛtapuṇyāni
Accusativekṛtapuṇyam kṛtapuṇye kṛtapuṇyāni
Instrumentalkṛtapuṇyena kṛtapuṇyābhyām kṛtapuṇyaiḥ
Dativekṛtapuṇyāya kṛtapuṇyābhyām kṛtapuṇyebhyaḥ
Ablativekṛtapuṇyāt kṛtapuṇyābhyām kṛtapuṇyebhyaḥ
Genitivekṛtapuṇyasya kṛtapuṇyayoḥ kṛtapuṇyānām
Locativekṛtapuṇye kṛtapuṇyayoḥ kṛtapuṇyeṣu

Compound kṛtapuṇya -

Adverb -kṛtapuṇyam -kṛtapuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria