Declension table of ?kṛtapuṇya

Deva

MasculineSingularDualPlural
Nominativekṛtapuṇyaḥ kṛtapuṇyau kṛtapuṇyāḥ
Vocativekṛtapuṇya kṛtapuṇyau kṛtapuṇyāḥ
Accusativekṛtapuṇyam kṛtapuṇyau kṛtapuṇyān
Instrumentalkṛtapuṇyena kṛtapuṇyābhyām kṛtapuṇyaiḥ kṛtapuṇyebhiḥ
Dativekṛtapuṇyāya kṛtapuṇyābhyām kṛtapuṇyebhyaḥ
Ablativekṛtapuṇyāt kṛtapuṇyābhyām kṛtapuṇyebhyaḥ
Genitivekṛtapuṇyasya kṛtapuṇyayoḥ kṛtapuṇyānām
Locativekṛtapuṇye kṛtapuṇyayoḥ kṛtapuṇyeṣu

Compound kṛtapuṇya -

Adverb -kṛtapuṇyam -kṛtapuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria