Declension table of ?kṛtapraṇāmā

Deva

FeminineSingularDualPlural
Nominativekṛtapraṇāmā kṛtapraṇāme kṛtapraṇāmāḥ
Vocativekṛtapraṇāme kṛtapraṇāme kṛtapraṇāmāḥ
Accusativekṛtapraṇāmām kṛtapraṇāme kṛtapraṇāmāḥ
Instrumentalkṛtapraṇāmayā kṛtapraṇāmābhyām kṛtapraṇāmābhiḥ
Dativekṛtapraṇāmāyai kṛtapraṇāmābhyām kṛtapraṇāmābhyaḥ
Ablativekṛtapraṇāmāyāḥ kṛtapraṇāmābhyām kṛtapraṇāmābhyaḥ
Genitivekṛtapraṇāmāyāḥ kṛtapraṇāmayoḥ kṛtapraṇāmānām
Locativekṛtapraṇāmāyām kṛtapraṇāmayoḥ kṛtapraṇāmāsu

Adverb -kṛtapraṇāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria