Declension table of ?kṛtapraṇāma

Deva

MasculineSingularDualPlural
Nominativekṛtapraṇāmaḥ kṛtapraṇāmau kṛtapraṇāmāḥ
Vocativekṛtapraṇāma kṛtapraṇāmau kṛtapraṇāmāḥ
Accusativekṛtapraṇāmam kṛtapraṇāmau kṛtapraṇāmān
Instrumentalkṛtapraṇāmena kṛtapraṇāmābhyām kṛtapraṇāmaiḥ kṛtapraṇāmebhiḥ
Dativekṛtapraṇāmāya kṛtapraṇāmābhyām kṛtapraṇāmebhyaḥ
Ablativekṛtapraṇāmāt kṛtapraṇāmābhyām kṛtapraṇāmebhyaḥ
Genitivekṛtapraṇāmasya kṛtapraṇāmayoḥ kṛtapraṇāmānām
Locativekṛtapraṇāme kṛtapraṇāmayoḥ kṛtapraṇāmeṣu

Compound kṛtapraṇāma -

Adverb -kṛtapraṇāmam -kṛtapraṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria