Declension table of ?kṛtaphala

Deva

NeuterSingularDualPlural
Nominativekṛtaphalam kṛtaphale kṛtaphalāni
Vocativekṛtaphala kṛtaphale kṛtaphalāni
Accusativekṛtaphalam kṛtaphale kṛtaphalāni
Instrumentalkṛtaphalena kṛtaphalābhyām kṛtaphalaiḥ
Dativekṛtaphalāya kṛtaphalābhyām kṛtaphalebhyaḥ
Ablativekṛtaphalāt kṛtaphalābhyām kṛtaphalebhyaḥ
Genitivekṛtaphalasya kṛtaphalayoḥ kṛtaphalānām
Locativekṛtaphale kṛtaphalayoḥ kṛtaphaleṣu

Compound kṛtaphala -

Adverb -kṛtaphalam -kṛtaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria