Declension table of ?kṛtapauruṣa

Deva

MasculineSingularDualPlural
Nominativekṛtapauruṣaḥ kṛtapauruṣau kṛtapauruṣāḥ
Vocativekṛtapauruṣa kṛtapauruṣau kṛtapauruṣāḥ
Accusativekṛtapauruṣam kṛtapauruṣau kṛtapauruṣān
Instrumentalkṛtapauruṣeṇa kṛtapauruṣābhyām kṛtapauruṣaiḥ kṛtapauruṣebhiḥ
Dativekṛtapauruṣāya kṛtapauruṣābhyām kṛtapauruṣebhyaḥ
Ablativekṛtapauruṣāt kṛtapauruṣābhyām kṛtapauruṣebhyaḥ
Genitivekṛtapauruṣasya kṛtapauruṣayoḥ kṛtapauruṣāṇām
Locativekṛtapauruṣe kṛtapauruṣayoḥ kṛtapauruṣeṣu

Compound kṛtapauruṣa -

Adverb -kṛtapauruṣam -kṛtapauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria