Declension table of ?kṛtapada

Deva

MasculineSingularDualPlural
Nominativekṛtapadaḥ kṛtapadau kṛtapadāḥ
Vocativekṛtapada kṛtapadau kṛtapadāḥ
Accusativekṛtapadam kṛtapadau kṛtapadān
Instrumentalkṛtapadena kṛtapadābhyām kṛtapadaiḥ kṛtapadebhiḥ
Dativekṛtapadāya kṛtapadābhyām kṛtapadebhyaḥ
Ablativekṛtapadāt kṛtapadābhyām kṛtapadebhyaḥ
Genitivekṛtapadasya kṛtapadayoḥ kṛtapadānām
Locativekṛtapade kṛtapadayoḥ kṛtapadeṣu

Compound kṛtapada -

Adverb -kṛtapadam -kṛtapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria