Declension table of ?kṛtanityakriya

Deva

MasculineSingularDualPlural
Nominativekṛtanityakriyaḥ kṛtanityakriyau kṛtanityakriyāḥ
Vocativekṛtanityakriya kṛtanityakriyau kṛtanityakriyāḥ
Accusativekṛtanityakriyam kṛtanityakriyau kṛtanityakriyān
Instrumentalkṛtanityakriyeṇa kṛtanityakriyābhyām kṛtanityakriyaiḥ kṛtanityakriyebhiḥ
Dativekṛtanityakriyāya kṛtanityakriyābhyām kṛtanityakriyebhyaḥ
Ablativekṛtanityakriyāt kṛtanityakriyābhyām kṛtanityakriyebhyaḥ
Genitivekṛtanityakriyasya kṛtanityakriyayoḥ kṛtanityakriyāṇām
Locativekṛtanityakriye kṛtanityakriyayoḥ kṛtanityakriyeṣu

Compound kṛtanityakriya -

Adverb -kṛtanityakriyam -kṛtanityakriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria