Declension table of ?kṛtanirṇejanā

Deva

FeminineSingularDualPlural
Nominativekṛtanirṇejanā kṛtanirṇejane kṛtanirṇejanāḥ
Vocativekṛtanirṇejane kṛtanirṇejane kṛtanirṇejanāḥ
Accusativekṛtanirṇejanām kṛtanirṇejane kṛtanirṇejanāḥ
Instrumentalkṛtanirṇejanayā kṛtanirṇejanābhyām kṛtanirṇejanābhiḥ
Dativekṛtanirṇejanāyai kṛtanirṇejanābhyām kṛtanirṇejanābhyaḥ
Ablativekṛtanirṇejanāyāḥ kṛtanirṇejanābhyām kṛtanirṇejanābhyaḥ
Genitivekṛtanirṇejanāyāḥ kṛtanirṇejanayoḥ kṛtanirṇejanānām
Locativekṛtanirṇejanāyām kṛtanirṇejanayoḥ kṛtanirṇejanāsu

Adverb -kṛtanirṇejanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria