Declension table of ?kṛtanirṇejana

Deva

NeuterSingularDualPlural
Nominativekṛtanirṇejanam kṛtanirṇejane kṛtanirṇejanāni
Vocativekṛtanirṇejana kṛtanirṇejane kṛtanirṇejanāni
Accusativekṛtanirṇejanam kṛtanirṇejane kṛtanirṇejanāni
Instrumentalkṛtanirṇejanena kṛtanirṇejanābhyām kṛtanirṇejanaiḥ
Dativekṛtanirṇejanāya kṛtanirṇejanābhyām kṛtanirṇejanebhyaḥ
Ablativekṛtanirṇejanāt kṛtanirṇejanābhyām kṛtanirṇejanebhyaḥ
Genitivekṛtanirṇejanasya kṛtanirṇejanayoḥ kṛtanirṇejanānām
Locativekṛtanirṇejane kṛtanirṇejanayoḥ kṛtanirṇejaneṣu

Compound kṛtanirṇejana -

Adverb -kṛtanirṇejanam -kṛtanirṇejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria