Declension table of ?kṛtanāśana

Deva

NeuterSingularDualPlural
Nominativekṛtanāśanam kṛtanāśane kṛtanāśanāni
Vocativekṛtanāśana kṛtanāśane kṛtanāśanāni
Accusativekṛtanāśanam kṛtanāśane kṛtanāśanāni
Instrumentalkṛtanāśanena kṛtanāśanābhyām kṛtanāśanaiḥ
Dativekṛtanāśanāya kṛtanāśanābhyām kṛtanāśanebhyaḥ
Ablativekṛtanāśanāt kṛtanāśanābhyām kṛtanāśanebhyaḥ
Genitivekṛtanāśanasya kṛtanāśanayoḥ kṛtanāśanānām
Locativekṛtanāśane kṛtanāśanayoḥ kṛtanāśaneṣu

Compound kṛtanāśana -

Adverb -kṛtanāśanam -kṛtanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria