Declension table of ?kṛtamukha

Deva

MasculineSingularDualPlural
Nominativekṛtamukhaḥ kṛtamukhau kṛtamukhāḥ
Vocativekṛtamukha kṛtamukhau kṛtamukhāḥ
Accusativekṛtamukham kṛtamukhau kṛtamukhān
Instrumentalkṛtamukhena kṛtamukhābhyām kṛtamukhaiḥ kṛtamukhebhiḥ
Dativekṛtamukhāya kṛtamukhābhyām kṛtamukhebhyaḥ
Ablativekṛtamukhāt kṛtamukhābhyām kṛtamukhebhyaḥ
Genitivekṛtamukhasya kṛtamukhayoḥ kṛtamukhānām
Locativekṛtamukhe kṛtamukhayoḥ kṛtamukheṣu

Compound kṛtamukha -

Adverb -kṛtamukham -kṛtamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria