Declension table of ?kṛtamanyu

Deva

NeuterSingularDualPlural
Nominativekṛtamanyu kṛtamanyunī kṛtamanyūni
Vocativekṛtamanyu kṛtamanyunī kṛtamanyūni
Accusativekṛtamanyu kṛtamanyunī kṛtamanyūni
Instrumentalkṛtamanyunā kṛtamanyubhyām kṛtamanyubhiḥ
Dativekṛtamanyune kṛtamanyubhyām kṛtamanyubhyaḥ
Ablativekṛtamanyunaḥ kṛtamanyubhyām kṛtamanyubhyaḥ
Genitivekṛtamanyunaḥ kṛtamanyunoḥ kṛtamanyūnām
Locativekṛtamanyuni kṛtamanyunoḥ kṛtamanyuṣu

Compound kṛtamanyu -

Adverb -kṛtamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria