Declension table of ?kṛtamandāra

Deva

MasculineSingularDualPlural
Nominativekṛtamandāraḥ kṛtamandārau kṛtamandārāḥ
Vocativekṛtamandāra kṛtamandārau kṛtamandārāḥ
Accusativekṛtamandāram kṛtamandārau kṛtamandārān
Instrumentalkṛtamandāreṇa kṛtamandārābhyām kṛtamandāraiḥ kṛtamandārebhiḥ
Dativekṛtamandārāya kṛtamandārābhyām kṛtamandārebhyaḥ
Ablativekṛtamandārāt kṛtamandārābhyām kṛtamandārebhyaḥ
Genitivekṛtamandārasya kṛtamandārayoḥ kṛtamandārāṇām
Locativekṛtamandāre kṛtamandārayoḥ kṛtamandāreṣu

Compound kṛtamandāra -

Adverb -kṛtamandāram -kṛtamandārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria