Declension table of ?kṛtakartavya

Deva

NeuterSingularDualPlural
Nominativekṛtakartavyam kṛtakartavye kṛtakartavyāni
Vocativekṛtakartavya kṛtakartavye kṛtakartavyāni
Accusativekṛtakartavyam kṛtakartavye kṛtakartavyāni
Instrumentalkṛtakartavyena kṛtakartavyābhyām kṛtakartavyaiḥ
Dativekṛtakartavyāya kṛtakartavyābhyām kṛtakartavyebhyaḥ
Ablativekṛtakartavyāt kṛtakartavyābhyām kṛtakartavyebhyaḥ
Genitivekṛtakartavyasya kṛtakartavyayoḥ kṛtakartavyānām
Locativekṛtakartavye kṛtakartavyayoḥ kṛtakartavyeṣu

Compound kṛtakartavya -

Adverb -kṛtakartavyam -kṛtakartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria