Declension table of ?kṛtakāryatva

Deva

NeuterSingularDualPlural
Nominativekṛtakāryatvam kṛtakāryatve kṛtakāryatvāni
Vocativekṛtakāryatva kṛtakāryatve kṛtakāryatvāni
Accusativekṛtakāryatvam kṛtakāryatve kṛtakāryatvāni
Instrumentalkṛtakāryatvena kṛtakāryatvābhyām kṛtakāryatvaiḥ
Dativekṛtakāryatvāya kṛtakāryatvābhyām kṛtakāryatvebhyaḥ
Ablativekṛtakāryatvāt kṛtakāryatvābhyām kṛtakāryatvebhyaḥ
Genitivekṛtakāryatvasya kṛtakāryatvayoḥ kṛtakāryatvānām
Locativekṛtakāryatve kṛtakāryatvayoḥ kṛtakāryatveṣu

Compound kṛtakāryatva -

Adverb -kṛtakāryatvam -kṛtakāryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria