Declension table of ?kṛtakāriṇī

Deva

FeminineSingularDualPlural
Nominativekṛtakāriṇī kṛtakāriṇyau kṛtakāriṇyaḥ
Vocativekṛtakāriṇi kṛtakāriṇyau kṛtakāriṇyaḥ
Accusativekṛtakāriṇīm kṛtakāriṇyau kṛtakāriṇīḥ
Instrumentalkṛtakāriṇyā kṛtakāriṇībhyām kṛtakāriṇībhiḥ
Dativekṛtakāriṇyai kṛtakāriṇībhyām kṛtakāriṇībhyaḥ
Ablativekṛtakāriṇyāḥ kṛtakāriṇībhyām kṛtakāriṇībhyaḥ
Genitivekṛtakāriṇyāḥ kṛtakāriṇyoḥ kṛtakāriṇīnām
Locativekṛtakāriṇyām kṛtakāriṇyoḥ kṛtakāriṇīṣu

Compound kṛtakāriṇi - kṛtakāriṇī -

Adverb -kṛtakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria