Declension table of ?kṛtakāma

Deva

MasculineSingularDualPlural
Nominativekṛtakāmaḥ kṛtakāmau kṛtakāmāḥ
Vocativekṛtakāma kṛtakāmau kṛtakāmāḥ
Accusativekṛtakāmam kṛtakāmau kṛtakāmān
Instrumentalkṛtakāmena kṛtakāmābhyām kṛtakāmaiḥ kṛtakāmebhiḥ
Dativekṛtakāmāya kṛtakāmābhyām kṛtakāmebhyaḥ
Ablativekṛtakāmāt kṛtakāmābhyām kṛtakāmebhyaḥ
Genitivekṛtakāmasya kṛtakāmayoḥ kṛtakāmānām
Locativekṛtakāme kṛtakāmayoḥ kṛtakāmeṣu

Compound kṛtakāma -

Adverb -kṛtakāmam -kṛtakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria