Declension table of ?kṛtajñatā

Deva

FeminineSingularDualPlural
Nominativekṛtajñatā kṛtajñate kṛtajñatāḥ
Vocativekṛtajñate kṛtajñate kṛtajñatāḥ
Accusativekṛtajñatām kṛtajñate kṛtajñatāḥ
Instrumentalkṛtajñatayā kṛtajñatābhyām kṛtajñatābhiḥ
Dativekṛtajñatāyai kṛtajñatābhyām kṛtajñatābhyaḥ
Ablativekṛtajñatāyāḥ kṛtajñatābhyām kṛtajñatābhyaḥ
Genitivekṛtajñatāyāḥ kṛtajñatayoḥ kṛtajñatānām
Locativekṛtajñatāyām kṛtajñatayoḥ kṛtajñatāsu

Adverb -kṛtajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria