Declension table of ?kṛtajanmanā

Deva

FeminineSingularDualPlural
Nominativekṛtajanmanā kṛtajanmane kṛtajanmanāḥ
Vocativekṛtajanmane kṛtajanmane kṛtajanmanāḥ
Accusativekṛtajanmanām kṛtajanmane kṛtajanmanāḥ
Instrumentalkṛtajanmanayā kṛtajanmanābhyām kṛtajanmanābhiḥ
Dativekṛtajanmanāyai kṛtajanmanābhyām kṛtajanmanābhyaḥ
Ablativekṛtajanmanāyāḥ kṛtajanmanābhyām kṛtajanmanābhyaḥ
Genitivekṛtajanmanāyāḥ kṛtajanmanayoḥ kṛtajanmanānām
Locativekṛtajanmanāyām kṛtajanmanayoḥ kṛtajanmanāsu

Adverb -kṛtajanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria