Declension table of ?kṛtajanman

Deva

NeuterSingularDualPlural
Nominativekṛtajanma kṛtajanmanī kṛtajanmāni
Vocativekṛtajanman kṛtajanma kṛtajanmanī kṛtajanmāni
Accusativekṛtajanma kṛtajanmanī kṛtajanmāni
Instrumentalkṛtajanmanā kṛtajanmabhyām kṛtajanmabhiḥ
Dativekṛtajanmane kṛtajanmabhyām kṛtajanmabhyaḥ
Ablativekṛtajanmanaḥ kṛtajanmabhyām kṛtajanmabhyaḥ
Genitivekṛtajanmanaḥ kṛtajanmanoḥ kṛtajanmanām
Locativekṛtajanmani kṛtajanmanoḥ kṛtajanmasu

Compound kṛtajanma -

Adverb -kṛtajanma -kṛtajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria