Declension table of ?kṛtaghnatā

Deva

FeminineSingularDualPlural
Nominativekṛtaghnatā kṛtaghnate kṛtaghnatāḥ
Vocativekṛtaghnate kṛtaghnate kṛtaghnatāḥ
Accusativekṛtaghnatām kṛtaghnate kṛtaghnatāḥ
Instrumentalkṛtaghnatayā kṛtaghnatābhyām kṛtaghnatābhiḥ
Dativekṛtaghnatāyai kṛtaghnatābhyām kṛtaghnatābhyaḥ
Ablativekṛtaghnatāyāḥ kṛtaghnatābhyām kṛtaghnatābhyaḥ
Genitivekṛtaghnatāyāḥ kṛtaghnatayoḥ kṛtaghnatānām
Locativekṛtaghnatāyām kṛtaghnatayoḥ kṛtaghnatāsu

Adverb -kṛtaghnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria