Declension table of ?kṛtaghātayatnā

Deva

FeminineSingularDualPlural
Nominativekṛtaghātayatnā kṛtaghātayatne kṛtaghātayatnāḥ
Vocativekṛtaghātayatne kṛtaghātayatne kṛtaghātayatnāḥ
Accusativekṛtaghātayatnām kṛtaghātayatne kṛtaghātayatnāḥ
Instrumentalkṛtaghātayatnayā kṛtaghātayatnābhyām kṛtaghātayatnābhiḥ
Dativekṛtaghātayatnāyai kṛtaghātayatnābhyām kṛtaghātayatnābhyaḥ
Ablativekṛtaghātayatnāyāḥ kṛtaghātayatnābhyām kṛtaghātayatnābhyaḥ
Genitivekṛtaghātayatnāyāḥ kṛtaghātayatnayoḥ kṛtaghātayatnānām
Locativekṛtaghātayatnāyām kṛtaghātayatnayoḥ kṛtaghātayatnāsu

Adverb -kṛtaghātayatnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria