Declension table of ?kṛtadviṣṭā

Deva

FeminineSingularDualPlural
Nominativekṛtadviṣṭā kṛtadviṣṭe kṛtadviṣṭāḥ
Vocativekṛtadviṣṭe kṛtadviṣṭe kṛtadviṣṭāḥ
Accusativekṛtadviṣṭām kṛtadviṣṭe kṛtadviṣṭāḥ
Instrumentalkṛtadviṣṭayā kṛtadviṣṭābhyām kṛtadviṣṭābhiḥ
Dativekṛtadviṣṭāyai kṛtadviṣṭābhyām kṛtadviṣṭābhyaḥ
Ablativekṛtadviṣṭāyāḥ kṛtadviṣṭābhyām kṛtadviṣṭābhyaḥ
Genitivekṛtadviṣṭāyāḥ kṛtadviṣṭayoḥ kṛtadviṣṭānām
Locativekṛtadviṣṭāyām kṛtadviṣṭayoḥ kṛtadviṣṭāsu

Adverb -kṛtadviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria