Declension table of ?kṛtadviṣṭa

Deva

NeuterSingularDualPlural
Nominativekṛtadviṣṭam kṛtadviṣṭe kṛtadviṣṭāni
Vocativekṛtadviṣṭa kṛtadviṣṭe kṛtadviṣṭāni
Accusativekṛtadviṣṭam kṛtadviṣṭe kṛtadviṣṭāni
Instrumentalkṛtadviṣṭena kṛtadviṣṭābhyām kṛtadviṣṭaiḥ
Dativekṛtadviṣṭāya kṛtadviṣṭābhyām kṛtadviṣṭebhyaḥ
Ablativekṛtadviṣṭāt kṛtadviṣṭābhyām kṛtadviṣṭebhyaḥ
Genitivekṛtadviṣṭasya kṛtadviṣṭayoḥ kṛtadviṣṭānām
Locativekṛtadviṣṭe kṛtadviṣṭayoḥ kṛtadviṣṭeṣu

Compound kṛtadviṣṭa -

Adverb -kṛtadviṣṭam -kṛtadviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria