Declension table of ?kṛtadhvaṃsā

Deva

FeminineSingularDualPlural
Nominativekṛtadhvaṃsā kṛtadhvaṃse kṛtadhvaṃsāḥ
Vocativekṛtadhvaṃse kṛtadhvaṃse kṛtadhvaṃsāḥ
Accusativekṛtadhvaṃsām kṛtadhvaṃse kṛtadhvaṃsāḥ
Instrumentalkṛtadhvaṃsayā kṛtadhvaṃsābhyām kṛtadhvaṃsābhiḥ
Dativekṛtadhvaṃsāyai kṛtadhvaṃsābhyām kṛtadhvaṃsābhyaḥ
Ablativekṛtadhvaṃsāyāḥ kṛtadhvaṃsābhyām kṛtadhvaṃsābhyaḥ
Genitivekṛtadhvaṃsāyāḥ kṛtadhvaṃsayoḥ kṛtadhvaṃsānām
Locativekṛtadhvaṃsāyām kṛtadhvaṃsayoḥ kṛtadhvaṃsāsu

Adverb -kṛtadhvaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria