Declension table of ?kṛtadāsa

Deva

MasculineSingularDualPlural
Nominativekṛtadāsaḥ kṛtadāsau kṛtadāsāḥ
Vocativekṛtadāsa kṛtadāsau kṛtadāsāḥ
Accusativekṛtadāsam kṛtadāsau kṛtadāsān
Instrumentalkṛtadāsena kṛtadāsābhyām kṛtadāsaiḥ kṛtadāsebhiḥ
Dativekṛtadāsāya kṛtadāsābhyām kṛtadāsebhyaḥ
Ablativekṛtadāsāt kṛtadāsābhyām kṛtadāsebhyaḥ
Genitivekṛtadāsasya kṛtadāsayoḥ kṛtadāsānām
Locativekṛtadāse kṛtadāsayoḥ kṛtadāseṣu

Compound kṛtadāsa -

Adverb -kṛtadāsam -kṛtadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria