Declension table of ?kṛtabhūtamaitra

Deva

MasculineSingularDualPlural
Nominativekṛtabhūtamaitraḥ kṛtabhūtamaitrau kṛtabhūtamaitrāḥ
Vocativekṛtabhūtamaitra kṛtabhūtamaitrau kṛtabhūtamaitrāḥ
Accusativekṛtabhūtamaitram kṛtabhūtamaitrau kṛtabhūtamaitrān
Instrumentalkṛtabhūtamaitreṇa kṛtabhūtamaitrābhyām kṛtabhūtamaitraiḥ kṛtabhūtamaitrebhiḥ
Dativekṛtabhūtamaitrāya kṛtabhūtamaitrābhyām kṛtabhūtamaitrebhyaḥ
Ablativekṛtabhūtamaitrāt kṛtabhūtamaitrābhyām kṛtabhūtamaitrebhyaḥ
Genitivekṛtabhūtamaitrasya kṛtabhūtamaitrayoḥ kṛtabhūtamaitrāṇām
Locativekṛtabhūtamaitre kṛtabhūtamaitrayoḥ kṛtabhūtamaitreṣu

Compound kṛtabhūtamaitra -

Adverb -kṛtabhūtamaitram -kṛtabhūtamaitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria