Declension table of ?kṛtabhojana

Deva

MasculineSingularDualPlural
Nominativekṛtabhojanaḥ kṛtabhojanau kṛtabhojanāḥ
Vocativekṛtabhojana kṛtabhojanau kṛtabhojanāḥ
Accusativekṛtabhojanam kṛtabhojanau kṛtabhojanān
Instrumentalkṛtabhojanena kṛtabhojanābhyām kṛtabhojanaiḥ kṛtabhojanebhiḥ
Dativekṛtabhojanāya kṛtabhojanābhyām kṛtabhojanebhyaḥ
Ablativekṛtabhojanāt kṛtabhojanābhyām kṛtabhojanebhyaḥ
Genitivekṛtabhojanasya kṛtabhojanayoḥ kṛtabhojanānām
Locativekṛtabhojane kṛtabhojanayoḥ kṛtabhojaneṣu

Compound kṛtabhojana -

Adverb -kṛtabhojanam -kṛtabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria