Declension table of ?kṛtabhaya

Deva

NeuterSingularDualPlural
Nominativekṛtabhayam kṛtabhaye kṛtabhayāni
Vocativekṛtabhaya kṛtabhaye kṛtabhayāni
Accusativekṛtabhayam kṛtabhaye kṛtabhayāni
Instrumentalkṛtabhayena kṛtabhayābhyām kṛtabhayaiḥ
Dativekṛtabhayāya kṛtabhayābhyām kṛtabhayebhyaḥ
Ablativekṛtabhayāt kṛtabhayābhyām kṛtabhayebhyaḥ
Genitivekṛtabhayasya kṛtabhayayoḥ kṛtabhayānām
Locativekṛtabhaye kṛtabhayayoḥ kṛtabhayeṣu

Compound kṛtabhaya -

Adverb -kṛtabhayam -kṛtabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria