Declension table of ?kṛtāśaṃsā

Deva

FeminineSingularDualPlural
Nominativekṛtāśaṃsā kṛtāśaṃse kṛtāśaṃsāḥ
Vocativekṛtāśaṃse kṛtāśaṃse kṛtāśaṃsāḥ
Accusativekṛtāśaṃsām kṛtāśaṃse kṛtāśaṃsāḥ
Instrumentalkṛtāśaṃsayā kṛtāśaṃsābhyām kṛtāśaṃsābhiḥ
Dativekṛtāśaṃsāyai kṛtāśaṃsābhyām kṛtāśaṃsābhyaḥ
Ablativekṛtāśaṃsāyāḥ kṛtāśaṃsābhyām kṛtāśaṃsābhyaḥ
Genitivekṛtāśaṃsāyāḥ kṛtāśaṃsayoḥ kṛtāśaṃsānām
Locativekṛtāśaṃsāyām kṛtāśaṃsayoḥ kṛtāśaṃsāsu

Adverb -kṛtāśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria