Declension table of ?kṛtāyāsā

Deva

FeminineSingularDualPlural
Nominativekṛtāyāsā kṛtāyāse kṛtāyāsāḥ
Vocativekṛtāyāse kṛtāyāse kṛtāyāsāḥ
Accusativekṛtāyāsām kṛtāyāse kṛtāyāsāḥ
Instrumentalkṛtāyāsayā kṛtāyāsābhyām kṛtāyāsābhiḥ
Dativekṛtāyāsāyai kṛtāyāsābhyām kṛtāyāsābhyaḥ
Ablativekṛtāyāsāyāḥ kṛtāyāsābhyām kṛtāyāsābhyaḥ
Genitivekṛtāyāsāyāḥ kṛtāyāsayoḥ kṛtāyāsānām
Locativekṛtāyāsāyām kṛtāyāsayoḥ kṛtāyāsāsu

Adverb -kṛtāyāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria