Declension table of ?kṛtāyāsa

Deva

MasculineSingularDualPlural
Nominativekṛtāyāsaḥ kṛtāyāsau kṛtāyāsāḥ
Vocativekṛtāyāsa kṛtāyāsau kṛtāyāsāḥ
Accusativekṛtāyāsam kṛtāyāsau kṛtāyāsān
Instrumentalkṛtāyāsena kṛtāyāsābhyām kṛtāyāsaiḥ kṛtāyāsebhiḥ
Dativekṛtāyāsāya kṛtāyāsābhyām kṛtāyāsebhyaḥ
Ablativekṛtāyāsāt kṛtāyāsābhyām kṛtāyāsebhyaḥ
Genitivekṛtāyāsasya kṛtāyāsayoḥ kṛtāyāsānām
Locativekṛtāyāse kṛtāyāsayoḥ kṛtāyāseṣu

Compound kṛtāyāsa -

Adverb -kṛtāyāsam -kṛtāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria