Declension table of ?kṛtāvaśyaka

Deva

NeuterSingularDualPlural
Nominativekṛtāvaśyakam kṛtāvaśyake kṛtāvaśyakāni
Vocativekṛtāvaśyaka kṛtāvaśyake kṛtāvaśyakāni
Accusativekṛtāvaśyakam kṛtāvaśyake kṛtāvaśyakāni
Instrumentalkṛtāvaśyakena kṛtāvaśyakābhyām kṛtāvaśyakaiḥ
Dativekṛtāvaśyakāya kṛtāvaśyakābhyām kṛtāvaśyakebhyaḥ
Ablativekṛtāvaśyakāt kṛtāvaśyakābhyām kṛtāvaśyakebhyaḥ
Genitivekṛtāvaśyakasya kṛtāvaśyakayoḥ kṛtāvaśyakānām
Locativekṛtāvaśyake kṛtāvaśyakayoḥ kṛtāvaśyakeṣu

Compound kṛtāvaśyaka -

Adverb -kṛtāvaśyakam -kṛtāvaśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria