Declension table of ?kṛtāvasthā

Deva

FeminineSingularDualPlural
Nominativekṛtāvasthā kṛtāvasthe kṛtāvasthāḥ
Vocativekṛtāvasthe kṛtāvasthe kṛtāvasthāḥ
Accusativekṛtāvasthām kṛtāvasthe kṛtāvasthāḥ
Instrumentalkṛtāvasthayā kṛtāvasthābhyām kṛtāvasthābhiḥ
Dativekṛtāvasthāyai kṛtāvasthābhyām kṛtāvasthābhyaḥ
Ablativekṛtāvasthāyāḥ kṛtāvasthābhyām kṛtāvasthābhyaḥ
Genitivekṛtāvasthāyāḥ kṛtāvasthayoḥ kṛtāvasthānām
Locativekṛtāvasthāyām kṛtāvasthayoḥ kṛtāvasthāsu

Adverb -kṛtāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria