Declension table of ?kṛtāvamarṣa

Deva

NeuterSingularDualPlural
Nominativekṛtāvamarṣam kṛtāvamarṣe kṛtāvamarṣāṇi
Vocativekṛtāvamarṣa kṛtāvamarṣe kṛtāvamarṣāṇi
Accusativekṛtāvamarṣam kṛtāvamarṣe kṛtāvamarṣāṇi
Instrumentalkṛtāvamarṣeṇa kṛtāvamarṣābhyām kṛtāvamarṣaiḥ
Dativekṛtāvamarṣāya kṛtāvamarṣābhyām kṛtāvamarṣebhyaḥ
Ablativekṛtāvamarṣāt kṛtāvamarṣābhyām kṛtāvamarṣebhyaḥ
Genitivekṛtāvamarṣasya kṛtāvamarṣayoḥ kṛtāvamarṣāṇām
Locativekṛtāvamarṣe kṛtāvamarṣayoḥ kṛtāvamarṣeṣu

Compound kṛtāvamarṣa -

Adverb -kṛtāvamarṣam -kṛtāvamarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria