Declension table of ?kṛtāvāsa

Deva

MasculineSingularDualPlural
Nominativekṛtāvāsaḥ kṛtāvāsau kṛtāvāsāḥ
Vocativekṛtāvāsa kṛtāvāsau kṛtāvāsāḥ
Accusativekṛtāvāsam kṛtāvāsau kṛtāvāsān
Instrumentalkṛtāvāsena kṛtāvāsābhyām kṛtāvāsaiḥ kṛtāvāsebhiḥ
Dativekṛtāvāsāya kṛtāvāsābhyām kṛtāvāsebhyaḥ
Ablativekṛtāvāsāt kṛtāvāsābhyām kṛtāvāsebhyaḥ
Genitivekṛtāvāsasya kṛtāvāsayoḥ kṛtāvāsānām
Locativekṛtāvāse kṛtāvāsayoḥ kṛtāvāseṣu

Compound kṛtāvāsa -

Adverb -kṛtāvāsam -kṛtāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria