Declension table of ?kṛtāvṛtti

Deva

MasculineSingularDualPlural
Nominativekṛtāvṛttiḥ kṛtāvṛttī kṛtāvṛttayaḥ
Vocativekṛtāvṛtte kṛtāvṛttī kṛtāvṛttayaḥ
Accusativekṛtāvṛttim kṛtāvṛttī kṛtāvṛttīn
Instrumentalkṛtāvṛttinā kṛtāvṛttibhyām kṛtāvṛttibhiḥ
Dativekṛtāvṛttaye kṛtāvṛttibhyām kṛtāvṛttibhyaḥ
Ablativekṛtāvṛtteḥ kṛtāvṛttibhyām kṛtāvṛttibhyaḥ
Genitivekṛtāvṛtteḥ kṛtāvṛttyoḥ kṛtāvṛttīnām
Locativekṛtāvṛttau kṛtāvṛttyoḥ kṛtāvṛttiṣu

Compound kṛtāvṛtti -

Adverb -kṛtāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria