Declension table of ?kṛtātman

Deva

NeuterSingularDualPlural
Nominativekṛtātma kṛtātmanī kṛtātmāni
Vocativekṛtātman kṛtātma kṛtātmanī kṛtātmāni
Accusativekṛtātma kṛtātmanī kṛtātmāni
Instrumentalkṛtātmanā kṛtātmabhyām kṛtātmabhiḥ
Dativekṛtātmane kṛtātmabhyām kṛtātmabhyaḥ
Ablativekṛtātmanaḥ kṛtātmabhyām kṛtātmabhyaḥ
Genitivekṛtātmanaḥ kṛtātmanoḥ kṛtātmanām
Locativekṛtātmani kṛtātmanoḥ kṛtātmasu

Compound kṛtātma -

Adverb -kṛtātma -kṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria