Declension table of ?kṛtārthīkaraṇā

Deva

FeminineSingularDualPlural
Nominativekṛtārthīkaraṇā kṛtārthīkaraṇe kṛtārthīkaraṇāḥ
Vocativekṛtārthīkaraṇe kṛtārthīkaraṇe kṛtārthīkaraṇāḥ
Accusativekṛtārthīkaraṇām kṛtārthīkaraṇe kṛtārthīkaraṇāḥ
Instrumentalkṛtārthīkaraṇayā kṛtārthīkaraṇābhyām kṛtārthīkaraṇābhiḥ
Dativekṛtārthīkaraṇāyai kṛtārthīkaraṇābhyām kṛtārthīkaraṇābhyaḥ
Ablativekṛtārthīkaraṇāyāḥ kṛtārthīkaraṇābhyām kṛtārthīkaraṇābhyaḥ
Genitivekṛtārthīkaraṇāyāḥ kṛtārthīkaraṇayoḥ kṛtārthīkaraṇānām
Locativekṛtārthīkaraṇāyām kṛtārthīkaraṇayoḥ kṛtārthīkaraṇāsu

Adverb -kṛtārthīkaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria