Declension table of ?kṛtārthīkaraṇa

Deva

NeuterSingularDualPlural
Nominativekṛtārthīkaraṇam kṛtārthīkaraṇe kṛtārthīkaraṇāni
Vocativekṛtārthīkaraṇa kṛtārthīkaraṇe kṛtārthīkaraṇāni
Accusativekṛtārthīkaraṇam kṛtārthīkaraṇe kṛtārthīkaraṇāni
Instrumentalkṛtārthīkaraṇena kṛtārthīkaraṇābhyām kṛtārthīkaraṇaiḥ
Dativekṛtārthīkaraṇāya kṛtārthīkaraṇābhyām kṛtārthīkaraṇebhyaḥ
Ablativekṛtārthīkaraṇāt kṛtārthīkaraṇābhyām kṛtārthīkaraṇebhyaḥ
Genitivekṛtārthīkaraṇasya kṛtārthīkaraṇayoḥ kṛtārthīkaraṇānām
Locativekṛtārthīkaraṇe kṛtārthīkaraṇayoḥ kṛtārthīkaraṇeṣu

Compound kṛtārthīkaraṇa -

Adverb -kṛtārthīkaraṇam -kṛtārthīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria