Declension table of ?kṛtārthīkṛta

Deva

NeuterSingularDualPlural
Nominativekṛtārthīkṛtam kṛtārthīkṛte kṛtārthīkṛtāni
Vocativekṛtārthīkṛta kṛtārthīkṛte kṛtārthīkṛtāni
Accusativekṛtārthīkṛtam kṛtārthīkṛte kṛtārthīkṛtāni
Instrumentalkṛtārthīkṛtena kṛtārthīkṛtābhyām kṛtārthīkṛtaiḥ
Dativekṛtārthīkṛtāya kṛtārthīkṛtābhyām kṛtārthīkṛtebhyaḥ
Ablativekṛtārthīkṛtāt kṛtārthīkṛtābhyām kṛtārthīkṛtebhyaḥ
Genitivekṛtārthīkṛtasya kṛtārthīkṛtayoḥ kṛtārthīkṛtānām
Locativekṛtārthīkṛte kṛtārthīkṛtayoḥ kṛtārthīkṛteṣu

Compound kṛtārthīkṛta -

Adverb -kṛtārthīkṛtam -kṛtārthīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria