Declension table of ?kṛtārtanādā

Deva

FeminineSingularDualPlural
Nominativekṛtārtanādā kṛtārtanāde kṛtārtanādāḥ
Vocativekṛtārtanāde kṛtārtanāde kṛtārtanādāḥ
Accusativekṛtārtanādām kṛtārtanāde kṛtārtanādāḥ
Instrumentalkṛtārtanādayā kṛtārtanādābhyām kṛtārtanādābhiḥ
Dativekṛtārtanādāyai kṛtārtanādābhyām kṛtārtanādābhyaḥ
Ablativekṛtārtanādāyāḥ kṛtārtanādābhyām kṛtārtanādābhyaḥ
Genitivekṛtārtanādāyāḥ kṛtārtanādayoḥ kṛtārtanādānām
Locativekṛtārtanādāyām kṛtārtanādayoḥ kṛtārtanādāsu

Adverb -kṛtārtanādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria